Declension table of ārata

Deva

MasculineSingularDualPlural
Nominativeārataḥ āratau āratāḥ
Vocativeārata āratau āratāḥ
Accusativeāratam āratau āratān
Instrumentalāratena āratābhyām ārataiḥ āratebhiḥ
Dativeāratāya āratābhyām āratebhyaḥ
Ablativeāratāt āratābhyām āratebhyaḥ
Genitiveāratasya āratayoḥ āratānām
Locativeārate āratayoḥ ārateṣu

Compound ārata -

Adverb -āratam -āratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria