Declension table of ?āraktapuṣpī

Deva

FeminineSingularDualPlural
Nominativeāraktapuṣpī āraktapuṣpyau āraktapuṣpyaḥ
Vocativeāraktapuṣpi āraktapuṣpyau āraktapuṣpyaḥ
Accusativeāraktapuṣpīm āraktapuṣpyau āraktapuṣpīḥ
Instrumentalāraktapuṣpyā āraktapuṣpībhyām āraktapuṣpībhiḥ
Dativeāraktapuṣpyai āraktapuṣpībhyām āraktapuṣpībhyaḥ
Ablativeāraktapuṣpyāḥ āraktapuṣpībhyām āraktapuṣpībhyaḥ
Genitiveāraktapuṣpyāḥ āraktapuṣpyoḥ āraktapuṣpīṇām
Locativeāraktapuṣpyām āraktapuṣpyoḥ āraktapuṣpīṣu

Compound āraktapuṣpi - āraktapuṣpī -

Adverb -āraktapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria