Declension table of ?ārakṣika

Deva

MasculineSingularDualPlural
Nominativeārakṣikaḥ ārakṣikau ārakṣikāḥ
Vocativeārakṣika ārakṣikau ārakṣikāḥ
Accusativeārakṣikam ārakṣikau ārakṣikān
Instrumentalārakṣikeṇa ārakṣikābhyām ārakṣikaiḥ ārakṣikebhiḥ
Dativeārakṣikāya ārakṣikābhyām ārakṣikebhyaḥ
Ablativeārakṣikāt ārakṣikābhyām ārakṣikebhyaḥ
Genitiveārakṣikasya ārakṣikayoḥ ārakṣikāṇām
Locativeārakṣike ārakṣikayoḥ ārakṣikeṣu

Compound ārakṣika -

Adverb -ārakṣikam -ārakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria