Declension table of ?ārakṣa

Deva

NeuterSingularDualPlural
Nominativeārakṣam ārakṣe ārakṣāṇi
Vocativeārakṣa ārakṣe ārakṣāṇi
Accusativeārakṣam ārakṣe ārakṣāṇi
Instrumentalārakṣeṇa ārakṣābhyām ārakṣaiḥ
Dativeārakṣāya ārakṣābhyām ārakṣebhyaḥ
Ablativeārakṣāt ārakṣābhyām ārakṣebhyaḥ
Genitiveārakṣasya ārakṣayoḥ ārakṣāṇām
Locativeārakṣe ārakṣayoḥ ārakṣeṣu

Compound ārakṣa -

Adverb -ārakṣam -ārakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria