Declension table of ?ārakṣa

Deva

MasculineSingularDualPlural
Nominativeārakṣaḥ ārakṣau ārakṣāḥ
Vocativeārakṣa ārakṣau ārakṣāḥ
Accusativeārakṣam ārakṣau ārakṣān
Instrumentalārakṣeṇa ārakṣābhyām ārakṣaiḥ ārakṣebhiḥ
Dativeārakṣāya ārakṣābhyām ārakṣebhyaḥ
Ablativeārakṣāt ārakṣābhyām ārakṣebhyaḥ
Genitiveārakṣasya ārakṣayoḥ ārakṣāṇām
Locativeārakṣe ārakṣayoḥ ārakṣeṣu

Compound ārakṣa -

Adverb -ārakṣam -ārakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria