Declension table of ?āraddha

Deva

MasculineSingularDualPlural
Nominativeāraddhaḥ āraddhau āraddhāḥ
Vocativeāraddha āraddhau āraddhāḥ
Accusativeāraddham āraddhau āraddhān
Instrumentalāraddhena āraddhābhyām āraddhaiḥ āraddhebhiḥ
Dativeāraddhāya āraddhābhyām āraddhebhyaḥ
Ablativeāraddhāt āraddhābhyām āraddhebhyaḥ
Genitiveāraddhasya āraddhayoḥ āraddhānām
Locativeāraddhe āraddhayoḥ āraddheṣu

Compound āraddha -

Adverb -āraddham -āraddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria