Declension table of ?ārālitā

Deva

FeminineSingularDualPlural
Nominativeārālitā ārālite ārālitāḥ
Vocativeārālite ārālite ārālitāḥ
Accusativeārālitām ārālite ārālitāḥ
Instrumentalārālitayā ārālitābhyām ārālitābhiḥ
Dativeārālitāyai ārālitābhyām ārālitābhyaḥ
Ablativeārālitāyāḥ ārālitābhyām ārālitābhyaḥ
Genitiveārālitāyāḥ ārālitayoḥ ārālitānām
Locativeārālitāyām ārālitayoḥ ārālitāsu

Adverb -ārālitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria