Declension table of ?ārādhayiṣṇu

Deva

NeuterSingularDualPlural
Nominativeārādhayiṣṇu ārādhayiṣṇunī ārādhayiṣṇūni
Vocativeārādhayiṣṇu ārādhayiṣṇunī ārādhayiṣṇūni
Accusativeārādhayiṣṇu ārādhayiṣṇunī ārādhayiṣṇūni
Instrumentalārādhayiṣṇunā ārādhayiṣṇubhyām ārādhayiṣṇubhiḥ
Dativeārādhayiṣṇune ārādhayiṣṇubhyām ārādhayiṣṇubhyaḥ
Ablativeārādhayiṣṇunaḥ ārādhayiṣṇubhyām ārādhayiṣṇubhyaḥ
Genitiveārādhayiṣṇunaḥ ārādhayiṣṇunoḥ ārādhayiṣṇūnām
Locativeārādhayiṣṇuni ārādhayiṣṇunoḥ ārādhayiṣṇuṣu

Compound ārādhayiṣṇu -

Adverb -ārādhayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria