Declension table of ārādhanīya

Deva

MasculineSingularDualPlural
Nominativeārādhanīyaḥ ārādhanīyau ārādhanīyāḥ
Vocativeārādhanīya ārādhanīyau ārādhanīyāḥ
Accusativeārādhanīyam ārādhanīyau ārādhanīyān
Instrumentalārādhanīyena ārādhanīyābhyām ārādhanīyaiḥ ārādhanīyebhiḥ
Dativeārādhanīyāya ārādhanīyābhyām ārādhanīyebhyaḥ
Ablativeārādhanīyāt ārādhanīyābhyām ārādhanīyebhyaḥ
Genitiveārādhanīyasya ārādhanīyayoḥ ārādhanīyānām
Locativeārādhanīye ārādhanīyayoḥ ārādhanīyeṣu

Compound ārādhanīya -

Adverb -ārādhanīyam -ārādhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria