Declension table of ?ārādhanaprakāra

Deva

MasculineSingularDualPlural
Nominativeārādhanaprakāraḥ ārādhanaprakārau ārādhanaprakārāḥ
Vocativeārādhanaprakāra ārādhanaprakārau ārādhanaprakārāḥ
Accusativeārādhanaprakāram ārādhanaprakārau ārādhanaprakārān
Instrumentalārādhanaprakāreṇa ārādhanaprakārābhyām ārādhanaprakāraiḥ ārādhanaprakārebhiḥ
Dativeārādhanaprakārāya ārādhanaprakārābhyām ārādhanaprakārebhyaḥ
Ablativeārādhanaprakārāt ārādhanaprakārābhyām ārādhanaprakārebhyaḥ
Genitiveārādhanaprakārasya ārādhanaprakārayoḥ ārādhanaprakārāṇām
Locativeārādhanaprakāre ārādhanaprakārayoḥ ārādhanaprakāreṣu

Compound ārādhanaprakāra -

Adverb -ārādhanaprakāram -ārādhanaprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria