Declension table of ?āraṭṭa

Deva

MasculineSingularDualPlural
Nominativeāraṭṭaḥ āraṭṭau āraṭṭāḥ
Vocativeāraṭṭa āraṭṭau āraṭṭāḥ
Accusativeāraṭṭam āraṭṭau āraṭṭān
Instrumentalāraṭṭena āraṭṭābhyām āraṭṭaiḥ āraṭṭebhiḥ
Dativeāraṭṭāya āraṭṭābhyām āraṭṭebhyaḥ
Ablativeāraṭṭāt āraṭṭābhyām āraṭṭebhyaḥ
Genitiveāraṭṭasya āraṭṭayoḥ āraṭṭānām
Locativeāraṭṭe āraṭṭayoḥ āraṭṭeṣu

Compound āraṭṭa -

Adverb -āraṭṭam -āraṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria