Declension table of ?āpyāyita

Deva

NeuterSingularDualPlural
Nominativeāpyāyitam āpyāyite āpyāyitāni
Vocativeāpyāyita āpyāyite āpyāyitāni
Accusativeāpyāyitam āpyāyite āpyāyitāni
Instrumentalāpyāyitena āpyāyitābhyām āpyāyitaiḥ
Dativeāpyāyitāya āpyāyitābhyām āpyāyitebhyaḥ
Ablativeāpyāyitāt āpyāyitābhyām āpyāyitebhyaḥ
Genitiveāpyāyitasya āpyāyitayoḥ āpyāyitānām
Locativeāpyāyite āpyāyitayoḥ āpyāyiteṣu

Compound āpyāyita -

Adverb -āpyāyitam -āpyāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria