Declension table of ?āpyāyanaśīlā

Deva

FeminineSingularDualPlural
Nominativeāpyāyanaśīlā āpyāyanaśīle āpyāyanaśīlāḥ
Vocativeāpyāyanaśīle āpyāyanaśīle āpyāyanaśīlāḥ
Accusativeāpyāyanaśīlām āpyāyanaśīle āpyāyanaśīlāḥ
Instrumentalāpyāyanaśīlayā āpyāyanaśīlābhyām āpyāyanaśīlābhiḥ
Dativeāpyāyanaśīlāyai āpyāyanaśīlābhyām āpyāyanaśīlābhyaḥ
Ablativeāpyāyanaśīlāyāḥ āpyāyanaśīlābhyām āpyāyanaśīlābhyaḥ
Genitiveāpyāyanaśīlāyāḥ āpyāyanaśīlayoḥ āpyāyanaśīlānām
Locativeāpyāyanaśīlāyām āpyāyanaśīlayoḥ āpyāyanaśīlāsu

Adverb -āpyāyanaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria