Declension table of ?āpyāyana

Deva

NeuterSingularDualPlural
Nominativeāpyāyanam āpyāyane āpyāyanāni
Vocativeāpyāyana āpyāyane āpyāyanāni
Accusativeāpyāyanam āpyāyane āpyāyanāni
Instrumentalāpyāyanena āpyāyanābhyām āpyāyanaiḥ
Dativeāpyāyanāya āpyāyanābhyām āpyāyanebhyaḥ
Ablativeāpyāyanāt āpyāyanābhyām āpyāyanebhyaḥ
Genitiveāpyāyanasya āpyāyanayoḥ āpyāyanānām
Locativeāpyāyane āpyāyanayoḥ āpyāyaneṣu

Compound āpyāyana -

Adverb -āpyāyanam -āpyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria