Declension table of ?āpūryamāṇa

Deva

NeuterSingularDualPlural
Nominativeāpūryamāṇam āpūryamāṇe āpūryamāṇāni
Vocativeāpūryamāṇa āpūryamāṇe āpūryamāṇāni
Accusativeāpūryamāṇam āpūryamāṇe āpūryamāṇāni
Instrumentalāpūryamāṇena āpūryamāṇābhyām āpūryamāṇaiḥ
Dativeāpūryamāṇāya āpūryamāṇābhyām āpūryamāṇebhyaḥ
Ablativeāpūryamāṇāt āpūryamāṇābhyām āpūryamāṇebhyaḥ
Genitiveāpūryamāṇasya āpūryamāṇayoḥ āpūryamāṇānām
Locativeāpūryamāṇe āpūryamāṇayoḥ āpūryamāṇeṣu

Compound āpūryamāṇa -

Adverb -āpūryamāṇam -āpūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria