Declension table of ?āpūpika

Deva

MasculineSingularDualPlural
Nominativeāpūpikaḥ āpūpikau āpūpikāḥ
Vocativeāpūpika āpūpikau āpūpikāḥ
Accusativeāpūpikam āpūpikau āpūpikān
Instrumentalāpūpikena āpūpikābhyām āpūpikaiḥ āpūpikebhiḥ
Dativeāpūpikāya āpūpikābhyām āpūpikebhyaḥ
Ablativeāpūpikāt āpūpikābhyām āpūpikebhyaḥ
Genitiveāpūpikasya āpūpikayoḥ āpūpikānām
Locativeāpūpike āpūpikayoḥ āpūpikeṣu

Compound āpūpika -

Adverb -āpūpikam -āpūpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria