Declension table of ?āptavibhaktika

Deva

NeuterSingularDualPlural
Nominativeāptavibhaktikam āptavibhaktike āptavibhaktikāni
Vocativeāptavibhaktika āptavibhaktike āptavibhaktikāni
Accusativeāptavibhaktikam āptavibhaktike āptavibhaktikāni
Instrumentalāptavibhaktikena āptavibhaktikābhyām āptavibhaktikaiḥ
Dativeāptavibhaktikāya āptavibhaktikābhyām āptavibhaktikebhyaḥ
Ablativeāptavibhaktikāt āptavibhaktikābhyām āptavibhaktikebhyaḥ
Genitiveāptavibhaktikasya āptavibhaktikayoḥ āptavibhaktikānām
Locativeāptavibhaktike āptavibhaktikayoḥ āptavibhaktikeṣu

Compound āptavibhaktika -

Adverb -āptavibhaktikam -āptavibhaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria