Declension table of ?āptavajrasūci

Deva

FeminineSingularDualPlural
Nominativeāptavajrasūciḥ āptavajrasūcī āptavajrasūcayaḥ
Vocativeāptavajrasūce āptavajrasūcī āptavajrasūcayaḥ
Accusativeāptavajrasūcim āptavajrasūcī āptavajrasūcīḥ
Instrumentalāptavajrasūcyā āptavajrasūcibhyām āptavajrasūcibhiḥ
Dativeāptavajrasūcyai āptavajrasūcaye āptavajrasūcibhyām āptavajrasūcibhyaḥ
Ablativeāptavajrasūcyāḥ āptavajrasūceḥ āptavajrasūcibhyām āptavajrasūcibhyaḥ
Genitiveāptavajrasūcyāḥ āptavajrasūceḥ āptavajrasūcyoḥ āptavajrasūcīnām
Locativeāptavajrasūcyām āptavajrasūcau āptavajrasūcyoḥ āptavajrasūciṣu

Compound āptavajrasūci -

Adverb -āptavajrasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria