Declension table of ?āptakṛt

Deva

MasculineSingularDualPlural
Nominativeāptakṛt āptakṛtau āptakṛtaḥ
Vocativeāptakṛt āptakṛtau āptakṛtaḥ
Accusativeāptakṛtam āptakṛtau āptakṛtaḥ
Instrumentalāptakṛtā āptakṛdbhyām āptakṛdbhiḥ
Dativeāptakṛte āptakṛdbhyām āptakṛdbhyaḥ
Ablativeāptakṛtaḥ āptakṛdbhyām āptakṛdbhyaḥ
Genitiveāptakṛtaḥ āptakṛtoḥ āptakṛtām
Locativeāptakṛti āptakṛtoḥ āptakṛtsu

Compound āptakṛt -

Adverb -āptakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria