Declension table of ?āpravaṇā

Deva

FeminineSingularDualPlural
Nominativeāpravaṇā āpravaṇe āpravaṇāḥ
Vocativeāpravaṇe āpravaṇe āpravaṇāḥ
Accusativeāpravaṇām āpravaṇe āpravaṇāḥ
Instrumentalāpravaṇayā āpravaṇābhyām āpravaṇābhiḥ
Dativeāpravaṇāyai āpravaṇābhyām āpravaṇābhyaḥ
Ablativeāpravaṇāyāḥ āpravaṇābhyām āpravaṇābhyaḥ
Genitiveāpravaṇāyāḥ āpravaṇayoḥ āpravaṇānām
Locativeāpravaṇāyām āpravaṇayoḥ āpravaṇāsu

Adverb -āpravaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria