Declension table of ?āpnavāna

Deva

MasculineSingularDualPlural
Nominativeāpnavānaḥ āpnavānau āpnavānāḥ
Vocativeāpnavāna āpnavānau āpnavānāḥ
Accusativeāpnavānam āpnavānau āpnavānān
Instrumentalāpnavānena āpnavānābhyām āpnavānaiḥ āpnavānebhiḥ
Dativeāpnavānāya āpnavānābhyām āpnavānebhyaḥ
Ablativeāpnavānāt āpnavānābhyām āpnavānebhyaḥ
Genitiveāpnavānasya āpnavānayoḥ āpnavānānām
Locativeāpnavāne āpnavānayoḥ āpnavāneṣu

Compound āpnavāna -

Adverb -āpnavānam -āpnavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria