Declension table of ?āplutāṅga

Deva

NeuterSingularDualPlural
Nominativeāplutāṅgam āplutāṅge āplutāṅgāni
Vocativeāplutāṅga āplutāṅge āplutāṅgāni
Accusativeāplutāṅgam āplutāṅge āplutāṅgāni
Instrumentalāplutāṅgena āplutāṅgābhyām āplutāṅgaiḥ
Dativeāplutāṅgāya āplutāṅgābhyām āplutāṅgebhyaḥ
Ablativeāplutāṅgāt āplutāṅgābhyām āplutāṅgebhyaḥ
Genitiveāplutāṅgasya āplutāṅgayoḥ āplutāṅgānām
Locativeāplutāṅge āplutāṅgayoḥ āplutāṅgeṣu

Compound āplutāṅga -

Adverb -āplutāṅgam -āplutāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria