Declension table of ?āplutāṅga

Deva

MasculineSingularDualPlural
Nominativeāplutāṅgaḥ āplutāṅgau āplutāṅgāḥ
Vocativeāplutāṅga āplutāṅgau āplutāṅgāḥ
Accusativeāplutāṅgam āplutāṅgau āplutāṅgān
Instrumentalāplutāṅgena āplutāṅgābhyām āplutāṅgaiḥ āplutāṅgebhiḥ
Dativeāplutāṅgāya āplutāṅgābhyām āplutāṅgebhyaḥ
Ablativeāplutāṅgāt āplutāṅgābhyām āplutāṅgebhyaḥ
Genitiveāplutāṅgasya āplutāṅgayoḥ āplutāṅgānām
Locativeāplutāṅge āplutāṅgayoḥ āplutāṅgeṣu

Compound āplutāṅga -

Adverb -āplutāṅgam -āplutāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria