Declension table of ?āplava

Deva

MasculineSingularDualPlural
Nominativeāplavaḥ āplavau āplavāḥ
Vocativeāplava āplavau āplavāḥ
Accusativeāplavam āplavau āplavān
Instrumentalāplavena āplavābhyām āplavaiḥ āplavebhiḥ
Dativeāplavāya āplavābhyām āplavebhyaḥ
Ablativeāplavāt āplavābhyām āplavebhyaḥ
Genitiveāplavasya āplavayoḥ āplavānām
Locativeāplave āplavayoḥ āplaveṣu

Compound āplava -

Adverb -āplavam -āplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria