Declension table of ?āplāvya

Deva

NeuterSingularDualPlural
Nominativeāplāvyam āplāvye āplāvyāni
Vocativeāplāvya āplāvye āplāvyāni
Accusativeāplāvyam āplāvye āplāvyāni
Instrumentalāplāvyena āplāvyābhyām āplāvyaiḥ
Dativeāplāvyāya āplāvyābhyām āplāvyebhyaḥ
Ablativeāplāvyāt āplāvyābhyām āplāvyebhyaḥ
Genitiveāplāvyasya āplāvyayoḥ āplāvyānām
Locativeāplāvye āplāvyayoḥ āplāvyeṣu

Compound āplāvya -

Adverb -āplāvyam -āplāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria