Declension table of ?āplāvya

Deva

MasculineSingularDualPlural
Nominativeāplāvyaḥ āplāvyau āplāvyāḥ
Vocativeāplāvya āplāvyau āplāvyāḥ
Accusativeāplāvyam āplāvyau āplāvyān
Instrumentalāplāvyena āplāvyābhyām āplāvyaiḥ āplāvyebhiḥ
Dativeāplāvyāya āplāvyābhyām āplāvyebhyaḥ
Ablativeāplāvyāt āplāvyābhyām āplāvyebhyaḥ
Genitiveāplāvyasya āplāvyayoḥ āplāvyānām
Locativeāplāvye āplāvyayoḥ āplāvyeṣu

Compound āplāvya -

Adverb -āplāvyam -āplāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria