Declension table of ?āplāvita

Deva

NeuterSingularDualPlural
Nominativeāplāvitam āplāvite āplāvitāni
Vocativeāplāvita āplāvite āplāvitāni
Accusativeāplāvitam āplāvite āplāvitāni
Instrumentalāplāvitena āplāvitābhyām āplāvitaiḥ
Dativeāplāvitāya āplāvitābhyām āplāvitebhyaḥ
Ablativeāplāvitāt āplāvitābhyām āplāvitebhyaḥ
Genitiveāplāvitasya āplāvitayoḥ āplāvitānām
Locativeāplāvite āplāvitayoḥ āplāviteṣu

Compound āplāvita -

Adverb -āplāvitam -āplāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria