Declension table of ?āplāva

Deva

MasculineSingularDualPlural
Nominativeāplāvaḥ āplāvau āplāvāḥ
Vocativeāplāva āplāvau āplāvāḥ
Accusativeāplāvam āplāvau āplāvān
Instrumentalāplāvena āplāvābhyām āplāvaiḥ āplāvebhiḥ
Dativeāplāvāya āplāvābhyām āplāvebhyaḥ
Ablativeāplāvāt āplāvābhyām āplāvebhyaḥ
Genitiveāplāvasya āplāvayoḥ āplāvānām
Locativeāplāve āplāvayoḥ āplāveṣu

Compound āplāva -

Adverb -āplāvam -āplāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria