Declension table of ?āpiñjara

Deva

MasculineSingularDualPlural
Nominativeāpiñjaraḥ āpiñjarau āpiñjarāḥ
Vocativeāpiñjara āpiñjarau āpiñjarāḥ
Accusativeāpiñjaram āpiñjarau āpiñjarān
Instrumentalāpiñjareṇa āpiñjarābhyām āpiñjaraiḥ āpiñjarebhiḥ
Dativeāpiñjarāya āpiñjarābhyām āpiñjarebhyaḥ
Ablativeāpiñjarāt āpiñjarābhyām āpiñjarebhyaḥ
Genitiveāpiñjarasya āpiñjarayoḥ āpiñjarāṇām
Locativeāpiñjare āpiñjarayoḥ āpiñjareṣu

Compound āpiñjara -

Adverb -āpiñjaram -āpiñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria