Declension table of ?āpiśarvara

Deva

NeuterSingularDualPlural
Nominativeāpiśarvaram āpiśarvare āpiśarvarāṇi
Vocativeāpiśarvara āpiśarvare āpiśarvarāṇi
Accusativeāpiśarvaram āpiśarvare āpiśarvarāṇi
Instrumentalāpiśarvareṇa āpiśarvarābhyām āpiśarvaraiḥ
Dativeāpiśarvarāya āpiśarvarābhyām āpiśarvarebhyaḥ
Ablativeāpiśarvarāt āpiśarvarābhyām āpiśarvarebhyaḥ
Genitiveāpiśarvarasya āpiśarvarayoḥ āpiśarvarāṇām
Locativeāpiśarvare āpiśarvarayoḥ āpiśarvareṣu

Compound āpiśarvara -

Adverb -āpiśarvaram -āpiśarvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria