Declension table of ?āpiśaṅga

Deva

MasculineSingularDualPlural
Nominativeāpiśaṅgaḥ āpiśaṅgau āpiśaṅgāḥ
Vocativeāpiśaṅga āpiśaṅgau āpiśaṅgāḥ
Accusativeāpiśaṅgam āpiśaṅgau āpiśaṅgān
Instrumentalāpiśaṅgena āpiśaṅgābhyām āpiśaṅgaiḥ āpiśaṅgebhiḥ
Dativeāpiśaṅgāya āpiśaṅgābhyām āpiśaṅgebhyaḥ
Ablativeāpiśaṅgāt āpiśaṅgābhyām āpiśaṅgebhyaḥ
Genitiveāpiśaṅgasya āpiśaṅgayoḥ āpiśaṅgānām
Locativeāpiśaṅge āpiśaṅgayoḥ āpiśaṅgeṣu

Compound āpiśaṅga -

Adverb -āpiśaṅgam -āpiśaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria