Declension table of ?āpīḍita

Deva

MasculineSingularDualPlural
Nominativeāpīḍitaḥ āpīḍitau āpīḍitāḥ
Vocativeāpīḍita āpīḍitau āpīḍitāḥ
Accusativeāpīḍitam āpīḍitau āpīḍitān
Instrumentalāpīḍitena āpīḍitābhyām āpīḍitaiḥ āpīḍitebhiḥ
Dativeāpīḍitāya āpīḍitābhyām āpīḍitebhyaḥ
Ablativeāpīḍitāt āpīḍitābhyām āpīḍitebhyaḥ
Genitiveāpīḍitasya āpīḍitayoḥ āpīḍitānām
Locativeāpīḍite āpīḍitayoḥ āpīḍiteṣu

Compound āpīḍita -

Adverb -āpīḍitam -āpīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria