Declension table of ?āpavargikā

Deva

FeminineSingularDualPlural
Nominativeāpavargikā āpavargike āpavargikāḥ
Vocativeāpavargike āpavargike āpavargikāḥ
Accusativeāpavargikām āpavargike āpavargikāḥ
Instrumentalāpavargikayā āpavargikābhyām āpavargikābhiḥ
Dativeāpavargikāyai āpavargikābhyām āpavargikābhyaḥ
Ablativeāpavargikāyāḥ āpavargikābhyām āpavargikābhyaḥ
Genitiveāpavargikāyāḥ āpavargikayoḥ āpavargikāṇām
Locativeāpavargikāyām āpavargikayoḥ āpavargikāsu

Adverb -āpavargikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria