Declension table of ?āpastambha

Deva

MasculineSingularDualPlural
Nominativeāpastambhaḥ āpastambhau āpastambhāḥ
Vocativeāpastambha āpastambhau āpastambhāḥ
Accusativeāpastambham āpastambhau āpastambhān
Instrumentalāpastambhena āpastambhābhyām āpastambhaiḥ āpastambhebhiḥ
Dativeāpastambhāya āpastambhābhyām āpastambhebhyaḥ
Ablativeāpastambhāt āpastambhābhyām āpastambhebhyaḥ
Genitiveāpastambhasya āpastambhayoḥ āpastambhānām
Locativeāpastambhe āpastambhayoḥ āpastambheṣu

Compound āpastambha -

Adverb -āpastambham -āpastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria