Declension table of ?āpartuka

Deva

MasculineSingularDualPlural
Nominativeāpartukaḥ āpartukau āpartukāḥ
Vocativeāpartuka āpartukau āpartukāḥ
Accusativeāpartukam āpartukau āpartukān
Instrumentalāpartukena āpartukābhyām āpartukaiḥ āpartukebhiḥ
Dativeāpartukāya āpartukābhyām āpartukebhyaḥ
Ablativeāpartukāt āpartukābhyām āpartukebhyaḥ
Genitiveāpartukasya āpartukayoḥ āpartukānām
Locativeāpartuke āpartukayoḥ āpartukeṣu

Compound āpartuka -

Adverb -āpartukam -āpartukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria