Declension table of ?āpamityaka

Deva

NeuterSingularDualPlural
Nominativeāpamityakam āpamityake āpamityakāni
Vocativeāpamityaka āpamityake āpamityakāni
Accusativeāpamityakam āpamityake āpamityakāni
Instrumentalāpamityakena āpamityakābhyām āpamityakaiḥ
Dativeāpamityakāya āpamityakābhyām āpamityakebhyaḥ
Ablativeāpamityakāt āpamityakābhyām āpamityakebhyaḥ
Genitiveāpamityakasya āpamityakayoḥ āpamityakānām
Locativeāpamityake āpamityakayoḥ āpamityakeṣu

Compound āpamityaka -

Adverb -āpamityakam -āpamityakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria