Declension table of ?āpadgata

Deva

MasculineSingularDualPlural
Nominativeāpadgataḥ āpadgatau āpadgatāḥ
Vocativeāpadgata āpadgatau āpadgatāḥ
Accusativeāpadgatam āpadgatau āpadgatān
Instrumentalāpadgatena āpadgatābhyām āpadgataiḥ āpadgatebhiḥ
Dativeāpadgatāya āpadgatābhyām āpadgatebhyaḥ
Ablativeāpadgatāt āpadgatābhyām āpadgatebhyaḥ
Genitiveāpadgatasya āpadgatayoḥ āpadgatānām
Locativeāpadgate āpadgatayoḥ āpadgateṣu

Compound āpadgata -

Adverb -āpadgatam -āpadgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria