Declension table of ?āpad

Deva

FeminineSingularDualPlural
Nominativeāpat āpadau āpadaḥ
Vocativeāpat āpadau āpadaḥ
Accusativeāpadam āpadau āpadaḥ
Instrumentalāpadā āpadbhyām āpadbhiḥ
Dativeāpade āpadbhyām āpadbhyaḥ
Ablativeāpadaḥ āpadbhyām āpadbhyaḥ
Genitiveāpadaḥ āpadoḥ āpadām
Locativeāpadi āpadoḥ āpatsu

Compound āpat -

Adverb -āpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria