Declension table of ?āpātin

Deva

MasculineSingularDualPlural
Nominativeāpātī āpātinau āpātinaḥ
Vocativeāpātin āpātinau āpātinaḥ
Accusativeāpātinam āpātinau āpātinaḥ
Instrumentalāpātinā āpātibhyām āpātibhiḥ
Dativeāpātine āpātibhyām āpātibhyaḥ
Ablativeāpātinaḥ āpātibhyām āpātibhyaḥ
Genitiveāpātinaḥ āpātinoḥ āpātinām
Locativeāpātini āpātinoḥ āpātiṣu

Compound āpāti -

Adverb -āpāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria