Declension table of ?āpāṇḍutā

Deva

FeminineSingularDualPlural
Nominativeāpāṇḍutā āpāṇḍute āpāṇḍutāḥ
Vocativeāpāṇḍute āpāṇḍute āpāṇḍutāḥ
Accusativeāpāṇḍutām āpāṇḍute āpāṇḍutāḥ
Instrumentalāpāṇḍutayā āpāṇḍutābhyām āpāṇḍutābhiḥ
Dativeāpāṇḍutāyai āpāṇḍutābhyām āpāṇḍutābhyaḥ
Ablativeāpāṇḍutāyāḥ āpāṇḍutābhyām āpāṇḍutābhyaḥ
Genitiveāpāṇḍutāyāḥ āpāṇḍutayoḥ āpāṇḍutānām
Locativeāpāṇḍutāyām āpāṇḍutayoḥ āpāṇḍutāsu

Adverb -āpāṇḍutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria