Declension table of ?āpṛcchyā

Deva

FeminineSingularDualPlural
Nominativeāpṛcchyā āpṛcchye āpṛcchyāḥ
Vocativeāpṛcchye āpṛcchye āpṛcchyāḥ
Accusativeāpṛcchyām āpṛcchye āpṛcchyāḥ
Instrumentalāpṛcchyayā āpṛcchyābhyām āpṛcchyābhiḥ
Dativeāpṛcchyāyai āpṛcchyābhyām āpṛcchyābhyaḥ
Ablativeāpṛcchyāyāḥ āpṛcchyābhyām āpṛcchyābhyaḥ
Genitiveāpṛcchyāyāḥ āpṛcchyayoḥ āpṛcchyānām
Locativeāpṛcchyāyām āpṛcchyayoḥ āpṛcchyāsu

Adverb -āpṛcchyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria