Declension table of ?ānvayika

Deva

NeuterSingularDualPlural
Nominativeānvayikam ānvayike ānvayikāni
Vocativeānvayika ānvayike ānvayikāni
Accusativeānvayikam ānvayike ānvayikāni
Instrumentalānvayikena ānvayikābhyām ānvayikaiḥ
Dativeānvayikāya ānvayikābhyām ānvayikebhyaḥ
Ablativeānvayikāt ānvayikābhyām ānvayikebhyaḥ
Genitiveānvayikasya ānvayikayoḥ ānvayikānām
Locativeānvayike ānvayikayoḥ ānvayikeṣu

Compound ānvayika -

Adverb -ānvayikam -ānvayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria