Declension table of ?ānuyājika

Deva

MasculineSingularDualPlural
Nominativeānuyājikaḥ ānuyājikau ānuyājikāḥ
Vocativeānuyājika ānuyājikau ānuyājikāḥ
Accusativeānuyājikam ānuyājikau ānuyājikān
Instrumentalānuyājikena ānuyājikābhyām ānuyājikaiḥ ānuyājikebhiḥ
Dativeānuyājikāya ānuyājikābhyām ānuyājikebhyaḥ
Ablativeānuyājikāt ānuyājikābhyām ānuyājikebhyaḥ
Genitiveānuyājikasya ānuyājikayoḥ ānuyājikānām
Locativeānuyājike ānuyājikayoḥ ānuyājikeṣu

Compound ānuyājika -

Adverb -ānuyājikam -ānuyājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria