Declension table of ?ānuvaṃśya

Deva

MasculineSingularDualPlural
Nominativeānuvaṃśyaḥ ānuvaṃśyau ānuvaṃśyāḥ
Vocativeānuvaṃśya ānuvaṃśyau ānuvaṃśyāḥ
Accusativeānuvaṃśyam ānuvaṃśyau ānuvaṃśyān
Instrumentalānuvaṃśyena ānuvaṃśyābhyām ānuvaṃśyaiḥ ānuvaṃśyebhiḥ
Dativeānuvaṃśyāya ānuvaṃśyābhyām ānuvaṃśyebhyaḥ
Ablativeānuvaṃśyāt ānuvaṃśyābhyām ānuvaṃśyebhyaḥ
Genitiveānuvaṃśyasya ānuvaṃśyayoḥ ānuvaṃśyānām
Locativeānuvaṃśye ānuvaṃśyayoḥ ānuvaṃśyeṣu

Compound ānuvaṃśya -

Adverb -ānuvaṃśyam -ānuvaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria