Declension table of ?ānupadikā

Deva

FeminineSingularDualPlural
Nominativeānupadikā ānupadike ānupadikāḥ
Vocativeānupadike ānupadike ānupadikāḥ
Accusativeānupadikām ānupadike ānupadikāḥ
Instrumentalānupadikayā ānupadikābhyām ānupadikābhiḥ
Dativeānupadikāyai ānupadikābhyām ānupadikābhyaḥ
Ablativeānupadikāyāḥ ānupadikābhyām ānupadikābhyaḥ
Genitiveānupadikāyāḥ ānupadikayoḥ ānupadikānām
Locativeānupadikāyām ānupadikayoḥ ānupadikāsu

Adverb -ānupadikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria