Declension table of ?ānumāṣya

Deva

NeuterSingularDualPlural
Nominativeānumāṣyam ānumāṣye ānumāṣyāṇi
Vocativeānumāṣya ānumāṣye ānumāṣyāṇi
Accusativeānumāṣyam ānumāṣye ānumāṣyāṇi
Instrumentalānumāṣyeṇa ānumāṣyābhyām ānumāṣyaiḥ
Dativeānumāṣyāya ānumāṣyābhyām ānumāṣyebhyaḥ
Ablativeānumāṣyāt ānumāṣyābhyām ānumāṣyebhyaḥ
Genitiveānumāṣyasya ānumāṣyayoḥ ānumāṣyāṇām
Locativeānumāṣye ānumāṣyayoḥ ānumāṣyeṣu

Compound ānumāṣya -

Adverb -ānumāṣyam -ānumāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria