Declension table of ?ānujāvarā

Deva

FeminineSingularDualPlural
Nominativeānujāvarā ānujāvare ānujāvarāḥ
Vocativeānujāvare ānujāvare ānujāvarāḥ
Accusativeānujāvarām ānujāvare ānujāvarāḥ
Instrumentalānujāvarayā ānujāvarābhyām ānujāvarābhiḥ
Dativeānujāvarāyai ānujāvarābhyām ānujāvarābhyaḥ
Ablativeānujāvarāyāḥ ānujāvarābhyām ānujāvarābhyaḥ
Genitiveānujāvarāyāḥ ānujāvarayoḥ ānujāvarāṇām
Locativeānujāvarāyām ānujāvarayoḥ ānujāvarāsu

Adverb -ānujāvaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria