Declension table of ?ānujāvara

Deva

MasculineSingularDualPlural
Nominativeānujāvaraḥ ānujāvarau ānujāvarāḥ
Vocativeānujāvara ānujāvarau ānujāvarāḥ
Accusativeānujāvaram ānujāvarau ānujāvarān
Instrumentalānujāvareṇa ānujāvarābhyām ānujāvaraiḥ ānujāvarebhiḥ
Dativeānujāvarāya ānujāvarābhyām ānujāvarebhyaḥ
Ablativeānujāvarāt ānujāvarābhyām ānujāvarebhyaḥ
Genitiveānujāvarasya ānujāvarayoḥ ānujāvarāṇām
Locativeānujāvare ānujāvarayoḥ ānujāvareṣu

Compound ānujāvara -

Adverb -ānujāvaram -ānujāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria