Declension table of ?ānugaṅgya

Deva

NeuterSingularDualPlural
Nominativeānugaṅgyam ānugaṅgye ānugaṅgyāni
Vocativeānugaṅgya ānugaṅgye ānugaṅgyāni
Accusativeānugaṅgyam ānugaṅgye ānugaṅgyāni
Instrumentalānugaṅgyena ānugaṅgyābhyām ānugaṅgyaiḥ
Dativeānugaṅgyāya ānugaṅgyābhyām ānugaṅgyebhyaḥ
Ablativeānugaṅgyāt ānugaṅgyābhyām ānugaṅgyebhyaḥ
Genitiveānugaṅgyasya ānugaṅgyayoḥ ānugaṅgyānām
Locativeānugaṅgye ānugaṅgyayoḥ ānugaṅgyeṣu

Compound ānugaṅgya -

Adverb -ānugaṅgyam -ānugaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria