Declension table of ?ānubandhikā

Deva

FeminineSingularDualPlural
Nominativeānubandhikā ānubandhike ānubandhikāḥ
Vocativeānubandhike ānubandhike ānubandhikāḥ
Accusativeānubandhikām ānubandhike ānubandhikāḥ
Instrumentalānubandhikayā ānubandhikābhyām ānubandhikābhiḥ
Dativeānubandhikāyai ānubandhikābhyām ānubandhikābhyaḥ
Ablativeānubandhikāyāḥ ānubandhikābhyām ānubandhikābhyaḥ
Genitiveānubandhikāyāḥ ānubandhikayoḥ ānubandhikānām
Locativeānubandhikāyām ānubandhikayoḥ ānubandhikāsu

Adverb -ānubandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria